Sanskrit - The First Gospel of the Infancy of Jesus Christ

Page 1

येशुमसीहस्य शैशवकालस्य प्रथमं सुसमाचारम् अध्याय 1 1 केभ्यः कैफानाम् उच्यमानस्य महायाजकस्य योसेफस्य पुस्तके ननम्ननिखितनि​िरणानन ियं प्राप्नुमः 2 सः कथयनत यत् येशुः पािने खथथत्वा अनप स्वमातरं उक्तिान्। 3 मररयम, अहं परमेश् िरस् य पुत्रः येशुः , यत् िचनं त्वया गेनियिस् दू तस् य घोषणानुसारं प्रस् तिान्, मम नपता च जगतः उद्धाराय मां प्रेनषतिान्। ४ नसकन्दरस्य æरस्य नत्रशतनिमे िषे अगस्टस् इत्यनेन सिे षां स्वदे शे करं ग्रहीतुं गन्तव्यम् इनत ननयमः प्रकानशतः 5 ततः योसेफः उत्थाय स्वपत्न्या मररयमेन सह यरुशिेमनगरं गतः , ततः बेथिेहेमनगरम् आगतः , येन सः स्वपररिारे ण सह स्वनपतृनगरे करं प्राप्नुयात्। 6 यदा ते गुहायाम् आगताः तदा मररयमः योसेफस्य समक्षं स्वप्रसिकािः आगतः , सा नगरं गन्तुं न शक्नोनत इनत स्वीकृतिती, “अखिन् गुहायां गच्छामः ।” 7 तखिन् समये सूययः अस्तं गन्तुं बहु समीपे आसीत्। 8 नकन्तु योसेफः तस्याः धात्रीं आनेतुं शीघ्रं गतः । यदा सः यरुशिेमनगरस्य एकां िृद्धां नहिूखियं दृष्टिान् तदा सः तां अिदत्, “प्राथययतु, भद्रा, अत्र आगत्य तखिन् गुहायां गच्छ, तत्र त्वं प्रसिाथं सज्ां खियं द्रक्ष्यनस।” 9 सूयायस्तस्य अनन्तरं सा िृद्धा योसेफः च गुहां प्राप्य गुहाम् आगतिन्तौ। 10 पश्यत सिं दीपदीपप्रकाशात् महत्तरं सूययप्रकाशात् अनप महत्तरं ज्योनतनभः पूररतम् आसीत्। ११ ततः नशशुः आच्छादनि​िेण िेनष्टतः , मातुः सेण्ट् मेरी इत्यस्याः स्तनौ च चूषयनत ि । 12 तौ एतत् प्रकाशं दृष्ट्वा निखितः अभिताम् ; िृद्धा सा संत-मरीं पृष्टिती, नकं त्वम् अस्य बािस्य माता? १३ सेण्ट् मेरी अिदत्, सा आसीत्। 14 यिै िृद्धा उक्तिती, त्वं अन्येभ्यः सिेभ्यः खियाभ्यः बहु नभन्नः अनस। 15 सान्ता मररयमः प्रत्युिाच, यथा मम पुत्रसदृशः कोऽनप बािकः नाखस्त, तथैि तस्य मातु ः सदृशः कोऽनप खियः अनप नाखस्त। 16 सा िृद्धा प्रत्युिाच, हे भगिन्, अहं ननत्यं फिं प्राप्ुं अत्र आगतः । 17 तदा अिाकं भगिती संत-मररयमः तां अिदत्, “नशशुं प्रनत हस्तौ थथापयतु। यत् कृत्वा सा समग्रा अभित्। 18 गच्छन्ती सा अिदत्, “अतः परं मम जीिनस्य सर्व्यनदनानन अहम् अस्य नशशुस्य पररचयाय कररष्यानम, दासः च भनिष्यानम।” 19 तदनन्तरं यदा गोपािकाः आगत्य अननं प्रज्वनितिन्तः , ते च अनतप्रसन्नतां अनुभिखन्त ि, तदा स्वगयसमूहः तेषां समक्षं परमेश्वरस्य स्तुनतं पूजयन् च प्रकनितः । 20 यदा गोपािकाः एकखिन् एि काये प्रिृत्ताः आसन्, तदा गु हा गौरिपूणं मखन्दरनमि प्रतीयते ि, यतः स्वगय दूतानां मनुष्याणां च नजह्ाः भगितः ख्रीष्टस्य जन्मनः कारणात् परमेश्वरस्य आराधनाय, मनहमामण्डनाय च एकीकृताः । 21 नकन्तु सा िृद्धा इिानी खियाः एतान् सिायन् स्पष्टचमत्कारान् दृष्ट्वा परमेश्वरस्य स्तुनतं कृत्वा अिदत्, हे परमेश्वर, हे इस्राएिस्य परमेश्वर, अहं त्वां धन्यिादं ददानम, यतः मम ने त्रेण जगतः त्रातारस्य जन्म दृष्टम्। अध्याय 2 1 तस्य ितनासमयः अष्टमे नदिसे यखिन् नदने ननयमेन बािकस्य ितना कतयव्या आज्ञा कृता, तदा ते तं गुहायां ितनां कृतिन्तः । 2 सा िृद्धा नहिू मनहिा अग्रचमं गृहीत्वा (अन्ये िदखन्त यत् सा नानभतारं गृहीतिती), तत् च शूिस्य पुरातनतै िस्य अिबास्टरपेनिकायां रनक्षतिती।

3 तस्याः एकः पुत्रः आसीत् यः औषधनिक्रेता आसीत्, तिै सा अिदत्, “सािधानी त्वं एतत् शूि-िेपन-पेनिकां मा निक्रयनस, यद्यनप त्वां तस्य कृते नत्रशत-पेन्स् अनपयतव्या। 4 पानपनी मररयमः तत् अिाबास्टरपेनिकाम् आदाय अिाकं प्रभुना येशुमसीहस्य नशरनस पादयोः च मञ्जनं पातनयत्वा तस्याः नशरनस केशैः मानजयतिती। 5 ततः दशनदनानन्तरं तं यरुशिेमनगरं नीतिन्तः , तस्य जन्मतः चत्वाररं शमे नदने तं मखन्दरे उपथथापयन्तः , मूसाया ननयमानुसारं तस्य कृते योग्यं बनिदानं दत्तिन्तः , अथायत् प्रत्येकं यः पुरुषः गभं उद् घाियनत सः परमेश् िरस् य समक्षं पनित्रः उच्यते। 6 तखिन् कािे िृद्धः नशमोनः तं प्रकाशस्तम्भरूपेण प्रकाशमानं दृष्टिान्, यदा तस्य माता संत-मरी-कन्या तं बाहुयुग्मे िहनत ि, तत् दृष्ट्वा महतीं आनन्दं प्राप्नोत्। 7 तस्य पररतः स्वगयदूताः तं भजन्तः खथथतिन्तः , यथा राज्ञः रक्षकाः तस्य पररतः नतष्ठखन्त। 8 तदा नशमोनः संत-मरीयमस्य समीपं गत्वा तस्याः प्रनत हस्तौ प्रसायय भगिन्तं ख्रीष्टं अिदत्, “हे मम प्रभु, ति दासः ति िचनस्य अनुसारं शाखन्तपूियकं गनमष्यनत। 9 मम नेत्रेण ति दयां दृष्टा, या त्वया सिेषां राष्टराणां मोक्षाय सज्ीकृता। सिेषां जनानां कृते प्रकाशः , ति प्रजानां इस्राएिस्य मनहमा च। 10 हन्ना भनिष्यद्वानदनी अनप उपखथथता आसीत्, सा समीपं गत्वा परमेश्वरस्य स्तुनतं कृत्वा मररयमस्य सुिस्य उत्सिं कृतिती। अध्याय 3 1 यदा प्रभुः येशुः यहूनदयादे शस्य बेथिेहेमनगरे जातः । ज्ञानननः पू ियतः यरुशिेमनगरं प्रनत आगत्य जोराडाश्ट् इत्यस्य भनिष्यद्वाणीनुसारं स्वैः सह बनिदानं आनयखन्त ि, यथा सुिणं, गन्धं, गन्धकं च, तस्य पूजां कृत्वा तिै स्वदानं अनपयतिन्तः । २ ततः मरी मनहिा स्वस्य एकं आच्छादनि​िं गृहीत्वा यखिन् नशशुः िेनष्टतः आसीत्, तत् आशीिायदस्य थथाने तेभ्यः दत्तिती, यत् ते तस्याः अत्यन्तं उदात्तं उपहाररूपेण प्राप्िन्तः । 3 तखिन् एि कािे तेषां तारारूपेण एकः दू तः प्रादु भूयतः यः पू िं तेषां यात्रायाः मागयदशयकः आसीत्। यस्य प्रकाशं ते अनुसृत्य याित् स्वदे शं न प्रत्यागतिन्तः । 4 पुनरागमने तेषां राजानः राजपुत्राः च तेषां समीपं आगत्य नकं दृष्टिन्तः नकं च कृतिन्तः ? तेषां कीदृशं यात्रा, पुनरागमनं च आसीत् ? मागे तेषां का कम्पनी आसीत् ? 5 नकन्तु ते तत् आच्छादनि​िं नननमयतिन्तः यत् संत-मरी-महोदयेन ते भ्यः दत्तं, तस्य कारणात् ते भोज्यम् आचरखन्त ि। 6 स्वदे शस्य आचारानुसारे ण अननं कृत्वा तं पूजयखन्त ि। 7 तखिन् आच्छादनि​िं नननक्षप्य अननः तम् आदाय थथापयनत ि। 8 अननः ननष्प्रभः सन् ते ि​िं ि​िं न स्पृष्टिान् इि अक्षतं बनहः ननष्कानसतिन्तः । 9 ततः ते तत् चुम्बनयतुं प्रिृत्ताः , नशरनस नेत्रे च थथापनयत्वा, एतत् अिश्यमे ि ननः संदेहं सत्यं, अननः तं दह्य भक्षनयतुं न शक्तिान् इनत िस्तुतः आश्चययम्। 10 ततः ते तत् गृहीत्वा स्वनननधषु महतीं आदरपूियकं नननक्षपखन्त ि। अध्याय 4 1 हे रोदे सः ज्ञात्वा ज्ञानननः नि​िम्बं कृत्वा तस्य समीपं न प्रत्यागत्य याजकान् ज्ञानननः च आहूय अिदत्, “मसीहः कखिन् थथाने जन्म प्राप्नुयात् इनत कथयतु ? 2 यदा ते प्रत्युिाच, यहूनदयादे शस्य बेथिेहेमनगरे सः प्रभुना येशुमसीहस्य मृत्योः निषये स्वमननस कल्पनयतुं प्रिृत्तः । 3 नकन्तु भगितः एकः दू तः योसे फस्य ननद्रायां प्रकनितः सन् अिदत्, “उनत्तष्ठ, बािकं तस्य मातरं च गृहीत्वा कुक्कुिस्य िाकमात्रेण नमस्रदे शं गच्छतु।” अतः सः उत्थाय, अगच्छत्। 4 यदा सः स्वयात्रायाः निषये मननस नचन्तयन् आसीत्, तदा तस्य उपरर प्रातः कािः आगतः ।


Turn static files into dynamic content formats.

Create a flipbook
Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.